UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड)

These Solutions are part of UP Board Solutions for Class 10 Hindi. Here we have given UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड).

अवतरण का ससन्दर्भ हिन्दी अनुवाद

प्रश्न 1.
वाराणसी सुविख्याता प्राचीना नगरी। इयं विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता। अस्याः घट्टानां वलयाकृतिः पङक्तिः धवलायां चन्द्रिकायां बहु राजते। अगणिताः पर्यटकाः सुदूरेभ्यः देशेभ्यः नित्यम् अत्र आयान्ति, अस्याः घट्टानांचशोभां विलोक्य इमां बहु प्रशंसन्ति। [2010, 14, 16]
उत्तर
[ सुविख्याता = बहुत प्रसिद्ध विमलसलिलतरङ्गायाः = स्वच्छ जल की लहरों से युक्त। कूले = किनारे पर। घट्टानाम् = घाटों की। वलयाकृतिः = घुमावदारै आकार वाली। चन्द्रिकायां= चाँदनी में। राजते = सुशोभित होती है। विलोक्य = देखकर।]

सन्दर्भ–प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक ‘हिन्दी’ के ‘संस्कृत-खण्ड’ के ‘वाराणसी’ पाठ से उधृत है।

प्रसंग-इस गद्यांश में वाराणसी की ऐतिहासिकता तथा (UPBoardSolutions.com) अवस्थिति के विषय में बताया गया है।

अनुवाद-वाराणसी बहुत प्रसिद्ध प्राचीन नगरी है। यह स्वच्छ जल की तरंगों से युक्त गंगा के किनारे स्थित है। इसके घाटों की घुमावदार पंक्ति श्वेत चाँदनी में बहुत सुन्दर लगती है। असंख्य यात्री भ्रमण करने के लिए दूर देशों से प्रतिदिन यहाँ आते हैं और इसके घाटों की शोभा देखकर इसकी बहुत प्रशंसा करते हैं।

UP Board Solutions

प्रश्न 2.
वाराणस्यां प्राचीनकालादेव गेहे-गेहे विद्यायाः दिव्यं ज्योतिः द्योतते। अधुनाऽपि अत्र संस्कृतवाग्धारा सततं प्रवहति, जनानां ज्ञानं चे वर्धयति। अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः। न केवलं भारतीयाः अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति, निःशुल्कंचविद्यां गृह्णन्ति।अत्र हिन्दूविश्वविद्यालयः, संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति, येषु नवीनानां प्राचीनानां च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलति। [2010, 12, 16]
उत्तर
[ प्राचीनकालादेव (प्राचीनकालात् + एव) = प्राचीन काल से ही। गेहे-गेहे = घर-घर में। द्योतते = प्रकाशित है। संस्कृतवाग्धारा = संस्कृत वाणी का प्रवाह। वर्द्धयति = बढ़ाता है। मूर्धन्याः = उच्चकोटि के। निरताः = संलग्न रहते हैं। गीर्वाणवाण्याः = देववाणी के, संस्कृत के] |

सन्दर्भ-प्रसंग-पूर्ववत्।।

अनुवाद-वाराणसी में प्राचीनकाल से ही घर-घर में विद्या की अलौकिक ज्योति प्रकाशित होती रही हैं। आज भी यहाँ संस्कृत वाणी की धारा निरन्तर प्रवाहित रहती है और लोगों का ज्ञान बढ़ाती है। यहाँ पर अनेक आचार्य, उच्चकोटि के विद्वान् (UPBoardSolutions.com) वैदिक साहित्य के अध्ययन और अध्यापन में इस समय भी लगे हुए हैं। केवल भारतवासी ही नहीं, अपितु विदेशी भी संस्कृत भाषा के अध्ययन के लिए यहाँ आते हैं और नि:शुल्क विद्या ग्रहण करते हैं। यहाँ पर हिन्दू विश्वविद्यालय, संस्कृत विश्वविद्यालय, काशी विद्यापीठ–ये तीन विश्वविद्यालय हैं, जिनमें नवीन और प्राचीन ज्ञान-विज्ञान के विषयों का अध्ययन चलता रहता है।

UP Board Solutions

प्रश्न 3.
एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थली अस्ति। इत एव संस्कृतवाङ्मयस्य संस्कृतेश्च आलोकः सर्वत्र प्रसृतः। मुगलयुवराजः दाराशिकोहः अत्रागत्य भारतीय-दर्शन-शास्त्राणाम् अध्ययनम् अकरोत्। स तेषां ज्ञानेन तथा प्रभावितः अभवत्, यत् तेन उपनिषदाम् अनुवादः पारसी-भाषायां कारितः। [2014, 16, 18]
उत्तर
[इत एव = यहीं से। संस्कृतेश्च = संस्कृति का। आलोकः = प्रकाश। प्रसृतः = फैला। कारितः = कराया। ]

सन्दर्भ-प्रसंग--पूर्ववत्।।

अनुवाद—यह नगरी भारतीय संस्कृति और संस्कृत भाषा की केन्द्रस्थली है। यहीं से संस्कृत साहित्य और संस्कृति का प्रकाश सभी जगह फैला है। मुगल युवराज दाराशिकोह ने यहाँ आकर भारतीय दर्शन-शास्त्रों का अध्ययन किया था। वह उनके (UPBoardSolutions.com) ज्ञान से इतना प्रभावित हुआ था कि उसने उपनिषदों का अनुवाद फारसी भाषा में कराया।

प्रश्न 4.
इयं नगरी विविधधर्माणां सङ्गमस्थली। महात्मा बुद्धः, तीर्थङ्करः पाश्र्वनाथः, शङ्कराचार्य, कबीरः, गोस्वामी तुलसीदासः अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्। ने केवलं दर्शने, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानां च कृते लोके विश्रुता। अत्रत्याः कौशेयशाटिकाः देशे-देशे सर्वत्र स्पृह्यन्ते।।

UP Board Solutions

अत्रत्याः प्रस्तरमूर्तयः प्रथिताः। इयं निजां प्राचीनपरम्पराम् इदानीमपि परिपालयति–तथैव गीयते कविभिः [2010, 11, 13, 15, 17]
उत्तर
[ सङ्गमस्थली = मिलने का स्थान। अत्रागत्य (अत्र +आगत्य) = यहाँ आकर। स्वीयान् = अपने। प्रासारयन् = फैलाया। कृते = के लिए। विश्रुता = प्रसिद्ध। अत्रत्याः = यहाँ की। कौशेयशाटिकाः = रेशमी साड़ियाँ। स्पृह्यन्ते = पसन्द की (UPBoardSolutions.com) जाती हैं। प्रस्तरमूर्तयः = पत्थर की मूर्तियाँ। प्रथिताः = प्रसिद्ध।]

सन्दर्भ-प्रसंग-पूर्ववत्।

अनुवाद-यह नगरी विविध धर्मों के मिलन का स्थान रही है। महात्मा बुद्ध, तीर्थंकर पाश्र्वनाथ, शंकराचार्य, कबीर, गोस्वामी तुलसीदास और दूसरे बहुत-से महात्माओं ने यहाँ आकर अपने विचारों को फैलाया, अर्थात् अपने विचारों का प्रसार किया। केवल दर्शन, साहित्य और धर्म में ही नहीं, अपितु कला के क्षेत्र में भी यह नगरी विविध कलाओं और शिल्पों के लिए संसार में प्रसिद्ध है। यहाँ की रेशमी साड़ियाँ देशविदेश में सभी जगह पसन्द की जाती हैं। यहाँ की पत्थर की मूर्तियाँ प्रसिद्ध हैं। यह अपनी प्राचीन परम्परा का इस समय भी पालन कर रही है। उसी प्रकार कवियों के द्वारा गाया जाता है—

प्रश्न 5.
मरणं मङ्गलं यत्र विभूतिश्च विभूषणम्।
कौपीनं यत्र कौशेयं सा काशी केन मीयते ॥ [2014, 15]
उत्तर
[ विभूतिः = भस्म विभूषणम् = आभूषण है। कौपीनं = लँगोटी। कौशेयं = रेशमी वस्त्र। मीयते = मापी जा सकती है।]

सन्दर्भ-प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘हिन्दी’ के ‘संस्कृत-खण्ड के वाराणसी’ पाठ से उद्धृ त है।

प्रसंग-इस श्लोक में वाराणसी की पुण्य ख्याति का वर्णन किया गया है।

UP Board Solutions

अनुवाद-जहाँ पर मरना कल्याणकारी समझा जाता हैं, जहाँ (शरीर पर) भस्म धारण करना आभूषण हैं, जहाँ कौपीन (लँगोटी ही) रेशमी वस्त्र है, वह काशी किसके द्वारा मापी जा सकती है ? अर्थात् उसकी समता किससे की जा सकती है ? (UPBoardSolutions.com) तात्पर्य यह है कि किसी से भी नहीं।

अतिलघु-उतरीय संस्कृत प्रश्नोतर

प्रश्न 1
वाराणसी नगरी कुत्र स्थिता अस्ति ? [2010, 11]
उत्तर
वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति।

प्रश्न 2
वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणसी प्रशंसन्ति ? । [2012]
उत्तर
वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणसी प्रशंसन्ति।

प्रश्न 3
वैदेशिकाः किमर्थम् (केन हेतुना) वाराणसीम् आगच्छन्ति ?
उत्तर
वैदेशिका: संस्कृतस्य अध्ययनाय (UPBoardSolutions.com) वाराणसीम् आगच्छन्ति।

UP Board Solutions

प्रश्न 4
वाराणस्यां कति विश्वविद्यालयाः सन्ति ? के च ते ? या वाराणस्य कति विश्वविद्यालयः सन्ति ? [2010]
उत्तर
वाराणस्यां हिन्दू विश्वविद्यालयः, संस्कृत विश्वविद्यालयः, काशीविद्यापीठम् इति एते त्रयः विश्वविद्यालयः सन्ति।

प्रश्न 5
वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति ? [2015]
या
वाराणसी नगरी कस्य केन्द्रस्थली अस्ति ?
या
वाराणसी कस्य केन्द्रस्थलम् अस्ति ?
या
वाराणसी नगरी केषां संगमस्थली अस्ति? [2016]
उत्तर
वाराणसी भारतीयसंस्कृते: संस्कृतभाषायाश्च केन्द्रम् अस्ति।

प्रश्न 6
कः मुगलयुवराजः वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत् ?
उत्तर
मुगलयुवराज: दाराशिकोह: वाराणस्याम् (UPBoardSolutions.com) आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।

UP Board Solutions

प्रश्न 7
दाराशिकोहः कुत्र गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत् ? [2009]
उत्तर
दाराशिकोह: वाराणस्यां गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत्।

प्रश्न 8
दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत् ? [2012, 13]
उत्तर
दाराशिकोह: पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत्।।

प्रश्न 9
वाराणसी नगरी केषां सङ्गमस्थली अस्ति ? [2009, 12, 16, 17]
या
का नगरी विविधधर्माणां सङ्गमस्थली अस्ति ?
या
वाराणसी कस्य सङ्गमस्थली अस्ति ?
उत्तर
वाराणसी नगरी विविधधर्माणां (UPBoardSolutions.com) सङ्गमस्थली अस्ति।

प्रश्न 10
वाराणसी किमर्थं प्रसिद्धा ? [2013]
या
वाराणसी कथं प्रसिद्धा अस्ति ?
उत्तर
वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च कृते प्रसिद्धा अस्ति।

UP Board Solutions

प्रश्न 11
कुत्र मरणं मङ्गलं भवति ? [2009, 15, 16, 17, 18]
उत्तर
वाराणस्यां मरणं मङ्गलं भवति।

प्रश्न 12
सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते ? [2017]
उत्तर
सम्पूर्णानन्द संस्कृत विश्वविद्यालयः (UPBoardSolutions.com) वाराणस्यां नगर्या विद्यते।

प्रश्न 13
दाराशिकोहः किमर्थम् अत्रागतः ?
उत्तर
मुगलयुवराजः दाराशिकोहः भारतीय दर्शनशास्त्राणाम् अध्ययनाय अत्र आगच्छत् ।

प्रश्न 14
दाराशिकोहः वाराणसी आगत्य किमकरोत् ?
उत्तर
दाराशिकोह: वाराणसीं आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।

UP Board Solutions

प्रश्न 15
वाराणस्याः कानि वस्तूनि प्रसिद्धाः सन्ति ? [2010]
उत्तर
वाराणस्याः कौशेयशाटिका: प्रस्तरमूर्तयः च प्रसिद्धाः सन्ति।

प्रश्न 16
वाराणसी नगरी कस्याः कूले स्थिता ? [2009, 11, 12, 15]
उत्तर
वाराणसी नगरी गङ्गायाः कूले स्थिता।

प्रश्न 17
वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति ?
उत्तर
न केवलं दर्शने, साहित्ये, धमें अपितु (UPBoardSolutions.com) कलाक्षेत्रेऽपि विविधानां कलानां शिल्पानां च कृते वाराणसी नगरी लोके विश्रुता।

UP Board Solutions

प्रश्न 18
कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ?
उत्तर
गङ्गायाः घट्टना शोभां विलोक्य पर्यटका: बहु प्रशंसन्ति।

प्रश्न 19
वाराणस्यां गेहे-गेहे किं द्योतते ? [2010]
उत्तर
वाराणस्यां गेहे-गेहे विद्यायाः दिव्यं (UPBoardSolutions.com) ज्योति: द्योतते।

अनुवादाक

प्रश्न 1.
निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिएवर-
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) img-1

UP Board Solutions

व्याकरणात्मक

प्रश्न 1
निम्नलिखित वाक्यों में काले छपे शब्दों की विभक्ति और उसके प्रयोग का कारण बताइए
(क) अगणिताः पर्यटका: सुदूरेभ्यः देशेभ्यः नित्यम् अत्र आयान्ति।
(ख) वैदेशिका: गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति।
(ग) महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्।
(घ) धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कालानां कृते लोके विश्रुता।
उत्तर
(क) पर्यटक अपने देशों से अलग होकर आते हैं। अलग होने के अर्थ में पञ्चमी विभक्ति होती है।
(ख) “हेतु’ के अर्थ में चतुर्थी विभक्ति होती है।
(ग) कर्म कारक में द्वितीया विभक्ति होती है।
(घ) आधार में सप्तमी विभक्ति होती है।

प्रश्न 2
निम्नलिखित क्रिया-रूपों में धातु. लकार, वचन तथा पुरुष बताइए-
आयान्ति, वर्द्धयति, गृह्णन्ति, अकरोत्, स्पृह्यन्ते, परिपालयति, आगच्छन्ति, प्रवहति।
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) img-2
UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) img-3

UP Board Solutions

प्रश्न 3
निम्नलिखित शब्दों के विभक्ति व वचन बताइए-
इयम्, गङ्गायाः, देशेभ्यः, अध्ययनम्, स्वीयान्, विचारान्।।
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) img-4

प्रश्न 4
निम्नलिखित शब्दों की सन्धि कीजिए और सन्धि का नाम लिखिए-
वलय + आकृतिः, इति + एते, अत्र + आगत्य, विभूतिः -+ च।।
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) img-5

We hope the UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) help you. If you have any query regarding UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड), drop a comment below and we will get back to you at the earliest.

 

Leave a Comment