UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः (कारक प्रयोग)

कारकप्रयोगः शब्दार्थाः 

अन्यान् = दूसरों को
मिष्टान्नं = मिठाई
क्रीडानन्तरं = खेलने के बाद
स्थ = हो

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

कारकप्रयोगः  अभ्यासः

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) बालकः विद्यालयं गच्छति।
(ख) बालकाः बालकैः सह क्रीडन्ति। ।
(ग) बालकाः अन्येभ्यः बालकेभ्यः अपि मिष्टान्नं ददन्ति।
(घ) ग्रामाणां बालकाः नगरं दृष्ट्वा प्रसन्नाः भवन्ति।
(ङ) बालकेषु देशस्य भविष्यं सुरक्षितम् अस्ति।

प्रश्न २.
निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए

(क) वह विद्यालय जाता है।
अनुवाद:
सः विद्यालयं गच्छति।

(ख) वे मिठाई खाते हैं।
अनुवाद:
ते मिष्टान्नं खादन्ति।

(ग) बालक गाँव से नगर आते हैं।
अनुवाद:
बालकाः ग्रामात नगरम् आगच्छन्ति।

(घ) अभिभावक प्रसन्न होते हैं।
अनुवाद:
अभिभावकाः प्रसन्नाः भवन्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

(ङ) बच्चे विद्यालय से घर आते हैं।
अनुवाद:
बालकाः विद्यालयात गृहम् आगच्छन्ति।

प्रश्न ३.
अध्यापक छात्रों से पाठ में आए कारक शब्दों की पहचान कराएँ तथा ‘दा’ धातु के बहुवचन के रूप पर ध्यान आकृष्ट कराएँ।

नोट – विद्यार्थी अध्यापक के अनुसार पहचान और ध्यान आकृष्ट करें।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द)

अव्ययशब्दाः शब्दार्थाः

कुत्र = कहाँ
कदा = कब
किं = क्या
अधुना = इस समय
करोषि = करते हो

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

अव्ययशब्दः अभ्यासः 

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कदा, अधुना, अत्र, प्रातः शब्दों द्वारा कीजिए- (पूर्ति करके) –
उत्तर:
(क) अहं प्रातः विद्यालयं गच्छामि।
(ग) अहम् अत्र क्रीडामि।
(ख) रमा त्वं कदा पठसि?
(घ) अधुना त्वं किं करोषि?

प्रश्न २.
निम्नलिखित संस्कृत वाक्यों को ध्यान से पढ़कर उन्हीं के आधार पर पूछे गए प्रश्नों के उत्तर संस्कृत में लिखिए
(क) मम नाम रमेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(घ) मम पिता कृषकः अस्ति। 

प्रश्न
(क) तव किं नाम अस्ति?
(ख) तव पितुः नाम किम् अस्ति?
(ग) तव मातुः नाम किम् अस्ति?
(घ) तव पिता किं करोति?
उत्तर:
(क) मम नाम रमेशः अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(घ) मम पिता कृषकः अस्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

प्रश्न ३.
गम्, लिख्, पठ्, क्रीड्, पा (पिब्), धातुओं के लट्लकार के रूप लिखिए।

गम् (जाना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छति गच्छतः गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः
लिख (लिखना) ललकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष लिखति गच्छतः लिखन्ति
मध्यम पुरुष लिखसि लिखथः लिखथ
उत्तम पुरुष लिखामि लिखावः लिखामः
पठ् (पढ़ना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठावः पठामः
क्रीड् (खेलना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
मध्यम पुरुष क्रीडसि क्रीडथः क्रीडथ
उत्तम पुरुष क्रीडामि क्रीडावः क्रीडामः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

पा (पिबू पीना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पिबति पिबतः पिबन्ति
मध्यम पुरुष पिबसि पिबथः पिबथ
उत्तम पुरुष पिबामि पिबावः पिबामः

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 4 अस्मद, युष्मद

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 4 अस्मद, युष्मद (मैं, तुम)

अस्मद, युष्मद शब्दार्थाः

त्वं पठसि = तुम पढ़ते हो
युवां पठथः = तुम दोनों पढ़ते हो
यूयं पठथ = तुम सब या तुम लोग पढ़ते हो
अहं गच्छामि = मैं जाता हूँ
आवां गच्छावः = हम दोनों जाते हैं
वयं गच्छामः = हम सब या हम लोग जाते हैं।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 4 अस्मद, युष्मद

अस्मद, युष्मद अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति द्वारा वाक्य बनाइए – (वाक्य बनाकर) –
उत्तर:
(क) त्वम् पठसि
(ख) अहम् गच्छामि
(ग) युवां खादथः।
(घ) वयं गृहं गच्छामः।

प्रश्न २.
संस्कृत में अनुवाद कीजिए
(क) हम हँसते हैं।
अनुवाद:
वयं हसामः।

(ख) तुम खेलते हो।
अनुवाद:
त्वम क्रीडसि।

(ग) हम दोनों खेलते हैं।
अनुवाद:
युवां क्रीडथः।

(घ) मैं घर जाता हूँ।
अनुवाद:
अहं गृहं गच्छामि।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 4 अस्मद, युष्मद

प्रश्न ३.
‘अस्मद्’ एवं ‘युष्मद्’ शब्दों के रूप प्रथमा तथा द्वितीया विभक्तियों में लिखकर दोहराइए।

अस्मद्-मैं
एकवचन द्विवचन बहुवचन
प्रथमा अहम् आवाम् वयम्
द्वितीया माम् आवाम् अस्मान्
युष्मद्-तुम
एकवचन द्विवचन बहुवचन
प्रथमा त्वम् युवाम् युवाम्
द्वितीया त्वाम् युवाम् युष्मान्

 

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः (सर्वनाम नपुंसकलिंग शब्द)

सर्वनमनापुंसकलिंगशब्दाः शब्दार्थाः 

विकसति = खिलता है
पत्रम् = पत्ता
पतति = गिरता है

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः

सर्वनमनापुंसकलिंगशब्दाः अभ्यासः

प्रश्न १.
खाली जगहों को उपयुक्त सर्वनाम से (द्वारा) भरिए – (भरकर) –
उत्तर:
(क) कमलानि विकसन्ति।
तानि विकसन्ति।

(ख) पत्रम् पतति।
तत् पतति।

(ग) कमले विकसतः।
ते विकसतः।

(घ) पत्राणि पतन्ति।
तानि पतन्ति।

प्रश्न २.
‘फल’ एवं ‘जल’ शब्द के रूप प्रथमा एवं द्वितीया विभक्तियों में लिखिए।

जल
एकवचन द्विवचन बहुवचन
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि

 

‘फल’
एकवचन द्विवचन बहुवचन
प्रथमा जलम् जले जलानि
द्वितीया जलम् जले जलानि

 प्रश्न ३.
‘तत्’ शब्द के रूप पुल्लिंग, स्त्रीलिंग एवं नपुंसकलिंग में लिखकर दोहराइए।

तत्-वह (पुल्लिग)
एकवचन द्विवचन बहुवचन
प्रथमा सः तौ ते
द्वितीया तम्र तौ तान्र
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु
तत्वह (स्त्रीलिंग)
एकवचन द्विवचन बहुवचन
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तथा ताभ्याम् तैः
चतुर्थी तस्यै ताभ्याम् ताभ्यः
पञ्चमी तस्याः ताभ्याम् ताभ्यः
षष्ठी तस्याः तयोः तासाम्
सप्तमी तस्याम् तयोः तासु

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः

तत्-वह (नपुंसकलिंग)
एकवचन द्विवचन बहुवचन
प्रथमा तत् तौ तानि
द्वितीया तत् तौ तानि
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन तयोः तेषु

 

UP Board Solutions for Class 5 Sanskrit Piyusham

 

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 2 सर्वनामस्त्रिलिंगशब्दाः

UP Board Solutions for Class 5 Sanskrit Piyusham  Chapter 2 सर्वनामस्त्रिलिंगशब्दाः (सर्वनाम स्रीलिंग शब्द)

सर्वनामस्त्रिलिंगशब्दाः शब्दार्थाः

क्रीडति = खेलती है
अजा = बकरी

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 2 सर्वनामस्त्रिलिंगशब्दाः

सर्वनामस्त्रिलिंगशब्दाः अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) बालिका क्रीडति।
(ख) सा क्रीडति।
(ग) छात्रे लिखतः।
(घ) अजा चरति।

प्रश्न २.
सा, ते, ताः- में से सही पद का प्रयोग करते हुए खाली स्थान भरिए – (खाली स्थान भरकर) –
उत्तर:
(क) रमा पचति।
सा पचति।

(ख) बालिकाः क्रीडन्ति।
ताः क्रीडन्ति।

(ग) अजे चरतः।
ते चरतः।

(घ) मूषिकाः खादन्ति।
ताः खादन्ति।

प्रश्न ३.
अनुवाद कीजिए
(क) बालिका खेलती है।
अनुवाद:
बालिका क्रीडति।

(ख) बकरी चरती है।
अनुवाद:
अजा चरति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 2 सर्वनामस्त्रिलिंगशब्दाः

(ग) छात्राएँ लिखती हैं।
अनुवाद:
छात्राः लिखन्ति।

(घ) दो बालिकाएँ खेलती हैं।
अनुवाद:
बालिके क्रीडतः।

UP Board Solutions for Class 5 Sanskrit Piyusham