UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 9 लागुपरिवारः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 9 लागुपरिवारः (छोटा परिवार)

लघुपरिवारः  शब्दार्थाः 

परिजन = परिवार
जनकः = पिता
दीनः = गरीब
सुबन्धुः = अच्छा भाई
भ्रातृभगिन्योः = भाई-बहन में
मोदन्ते = प्रसन्न होते हैं
द्रष्टारः = देखनेवाले
कश्चित् = थोड़ा/ज़रा

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 9 लागुपरिवारः

लघुपरिवारः अभ्यासः

प्रश्न १.
विद्यार्थी स्वयं सस्वर वाचन करें।

प्रोजेक्ट कार्य – अपने परिवार के सदस्यों के नाम संस्कृत में लिखिए।
नोट– विद्यार्थी स्वयं लिखें।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा (मार्ग /रास्ते में बातचीत)

मार्ग-सम्भाषणम्  शब्दार्थाः 

अग्रजः = बड़ा भाई
भग्नः = टूट गया
कतः = कहाँ
चतुष्पथे = चौराहे पर
वारितः = मना किए जाने पर
आगच्छत् = आ गया
आघातयत् = धक्का दे दिया/ठोकर मार दी
पदाति मागे = पैदल रास्ते पर।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग - संभाषणमा

मार्ग-सम्भाषणम्  अभ्यासः 

मौखिक
प्रश्न १.
अधोलिखित प्रश्नों के उत्तर दीजिए
(क) फहीमस्य अग्रजः कुत्र अपतत?
उत्तर
फहीमस्य अग्रजः चतुष्पथे अपतत्।

(ख) फहीमः कुत्र गच्छन् आसीत्?
उत्तर:
फहीमः चिकित्सालयं गच्छन् आसीत्।

(ग) तीव्रयानं दृष्ट्वा रमेशः किम् अकरोत्?
उत्तर:
तीव्रयानं दृष्ट्वा रमेशः अवदत्-मित्रं! तिष्ठ-तिष्ठ, एकं तीव्रयानं इतः आगच्छति। आवां पदाति मार्गे तिष्ठावः।

(घ) अन्यः चालकः किम् अकरोत?
उत्तर:
अन्यः चालकः संकेतं न अपालयत्सः  वारितः अपि अग्रे आगच्छत् अग्रजं च आघातयत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग - संभाषणमा

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
(क) इयं दुर्घटना कुत्र अभवत्?
(ख) सः यातायात संकेतं न अपालयत्।
(ग) अहम् अपि त्वया सह चलामि।
(घ) यानम् इतः आगच्छति।

नोट – विद्यार्थी अध्यापक की. सहायता से यातायात के सामान्य नियमों से अवगत हों।  

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 7 वर्षाकालः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 7 वर्षाकालः (वर्षाकाल)

वषोकालः शब्दार्थाः

मित्रैः = मित्रों के साथ
मुदितः = प्रसन्न
कूर्दति = उछल-कूद रहा है
समीरः = वायु
कीरः = तोता/शुक/सुग्गा
घनः = बादल
मरालः = हंस
प्रवहति = बहता है

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 7 वर्षाकालः

वषोकालः अभ्यासः

प्रश्न १.
उपर्युक्त कविता का सस्वर वाचन कीजिए।
नोट- विद्यार्थी स्वयं करें।

प्रश्न २.
अध्यापक छात्रों से ‘समीरः’ एवं ‘घनः’ के पर्यायवाची शब्द लिखवाएँ।
नोट- विद्यार्थी अध्यापक की सहायता से शब्द लिखें।

पर्यायवाची शब्द
समीरः – पवनः, वायुः
घनः – मेघः, जलदः

प्रोजेक्ट कार्य – वर्षाकाल का चित्र बनाइए।
नोट – विद्यार्थी स्वयं चित्र बनाएँ।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः (कारक प्रयोग)

कारकप्रयोगः शब्दार्थाः 

अन्यान् = दूसरों को
मिष्टान्नं = मिठाई
क्रीडानन्तरं = खेलने के बाद
स्थ = हो

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

कारकप्रयोगः  अभ्यासः

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) बालकः विद्यालयं गच्छति।
(ख) बालकाः बालकैः सह क्रीडन्ति। ।
(ग) बालकाः अन्येभ्यः बालकेभ्यः अपि मिष्टान्नं ददन्ति।
(घ) ग्रामाणां बालकाः नगरं दृष्ट्वा प्रसन्नाः भवन्ति।
(ङ) बालकेषु देशस्य भविष्यं सुरक्षितम् अस्ति।

प्रश्न २.
निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए

(क) वह विद्यालय जाता है।
अनुवाद:
सः विद्यालयं गच्छति।

(ख) वे मिठाई खाते हैं।
अनुवाद:
ते मिष्टान्नं खादन्ति।

(ग) बालक गाँव से नगर आते हैं।
अनुवाद:
बालकाः ग्रामात नगरम् आगच्छन्ति।

(घ) अभिभावक प्रसन्न होते हैं।
अनुवाद:
अभिभावकाः प्रसन्नाः भवन्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

(ङ) बच्चे विद्यालय से घर आते हैं।
अनुवाद:
बालकाः विद्यालयात गृहम् आगच्छन्ति।

प्रश्न ३.
अध्यापक छात्रों से पाठ में आए कारक शब्दों की पहचान कराएँ तथा ‘दा’ धातु के बहुवचन के रूप पर ध्यान आकृष्ट कराएँ।

नोट – विद्यार्थी अध्यापक के अनुसार पहचान और ध्यान आकृष्ट करें।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द)

अव्ययशब्दाः शब्दार्थाः

कुत्र = कहाँ
कदा = कब
किं = क्या
अधुना = इस समय
करोषि = करते हो

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

अव्ययशब्दः अभ्यासः 

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कदा, अधुना, अत्र, प्रातः शब्दों द्वारा कीजिए- (पूर्ति करके) –
उत्तर:
(क) अहं प्रातः विद्यालयं गच्छामि।
(ग) अहम् अत्र क्रीडामि।
(ख) रमा त्वं कदा पठसि?
(घ) अधुना त्वं किं करोषि?

प्रश्न २.
निम्नलिखित संस्कृत वाक्यों को ध्यान से पढ़कर उन्हीं के आधार पर पूछे गए प्रश्नों के उत्तर संस्कृत में लिखिए
(क) मम नाम रमेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(घ) मम पिता कृषकः अस्ति। 

प्रश्न
(क) तव किं नाम अस्ति?
(ख) तव पितुः नाम किम् अस्ति?
(ग) तव मातुः नाम किम् अस्ति?
(घ) तव पिता किं करोति?
उत्तर:
(क) मम नाम रमेशः अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(घ) मम पिता कृषकः अस्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

प्रश्न ३.
गम्, लिख्, पठ्, क्रीड्, पा (पिब्), धातुओं के लट्लकार के रूप लिखिए।

गम् (जाना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छति गच्छतः गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः
लिख (लिखना) ललकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष लिखति गच्छतः लिखन्ति
मध्यम पुरुष लिखसि लिखथः लिखथ
उत्तम पुरुष लिखामि लिखावः लिखामः
पठ् (पढ़ना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठावः पठामः
क्रीड् (खेलना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
मध्यम पुरुष क्रीडसि क्रीडथः क्रीडथ
उत्तम पुरुष क्रीडामि क्रीडावः क्रीडामः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

पा (पिबू पीना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पिबति पिबतः पिबन्ति
मध्यम पुरुष पिबसि पिबथः पिबथ
उत्तम पुरुष पिबामि पिबावः पिबामः

UP Board Solutions for Class 5 Sanskrit Piyusham