UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः (सिद्धार्थ)

सिद्धार्थः शब्दार्थाः 

बहवः = बहुत से
अभवन = हुए
अरमत = लगता था
रोगार्तम् = रोग से जर्जर व्यक्ति
निर्गच्छत् = निकल गया

 UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः

सिद्धार्थः अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अस्माकं देशे बहवः महापुरुषाः अभवन् ।
(ख) सः बाल्यकालाद् एव अति करुणापरः आसीत्।
(ग) सः कठिनम् (कठिनः) तपः अकरोत्।
(घ) सः जनानां बौद्धधर्मस्य प्रचारम् अकरोत्।

प्रोजेक्ट कार्य – पाठ में आए क्रियापदों को छाँटकर लिखिए।
नोट – विद्यार्थी अध्यापक की सहायता से स्वयं छाँटकर लिखें

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 10 काकस्य उद्यमः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 10 काकस्य उद्यमः (कौए का प्रयल)

काकस्य उद्यमः शब्दार्थाः

पिपासया = प्यास से
अन्वेष्ट्रम = खोजने के लिए
इतस्ततः = इधर-उधर
पाषाण-खण्डानि = पत्थरों के टुकड़ों को
आनीय = लाकर
सिध्यन्ति = सफल हो जाते हैं।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 10 काकस्य उद्यमः

काकस्य उद्यमः अभ्यासः

प्रश्न १.
संस्कृत में उत्तर दीजिए
(क) काकः कुत्र आसीत?
उत्तर:
काकः एकस्मिन् वने आसीत्।

(ख) सः कया आकुलः अभवत्?
उत्तर:
सः पिपासया आकुलः अभवत्।

(ग) सः किं कर्तुम् असमर्थः अभवत्?
उत्तर:
सः जलं पातुम् असमर्थः अभवत्।

(घ) सः घटे कानि अक्षिपत्?
उत्तर:
सः घटे पाषाण-खण्डानि अक्षिपत।

(ङ) कार्याणि केन सिध्यन्ति?
उत्तर:
कार्याणि उद्यमेन सिध्यन्ति।

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) एकदा सः पिपासया आकुलः अभवत्।
(ख) अन्ते सः एकं घटम् अलभत्
(ग) घटे स्वल्पं जलं आसीत।
(घ) उद्यमस्य प्रभावेण एव सर्वे जीवने सफलाः भवन्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 10 काकस्य उद्यमः

प्रश्न ३.
कहानी का सारांश अपनी भाषा में लिखिए।
उत्तर:
किसी कौए को बहुत प्यास लगी, तो उसने इधर-उधर पानी की खोज की: लेकिन उसे निराशा ही मिली। सहसा उसे एक घड़ा दिखाई पड़ा, जिसमें बहुत कम पानी था। उसने युक्ति से काम लिया। वह घड़े में छोटी-छोटी कंकड़ियाँ डालने लगा। कुछ देर बाद पानी उठ आया और उसने जी भर पानी पीकर अपनी प्यास बुझाई। 

प्रश्न ४.
‘भू’ धातु के लट्लकार के रूप को लिखने का अभ्यास कीजिए।

पा (पिबू पीना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष भवति भवतः भवन्ति
मध्यम पुरुष भवसि भवथः भवथ
उत्तम पुरुष भवामि भवावः भवामः

 नोट – विद्यार्थी इसका अभ्यास करें। 

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 9 लागुपरिवारः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 9 लागुपरिवारः (छोटा परिवार)

लघुपरिवारः  शब्दार्थाः 

परिजन = परिवार
जनकः = पिता
दीनः = गरीब
सुबन्धुः = अच्छा भाई
भ्रातृभगिन्योः = भाई-बहन में
मोदन्ते = प्रसन्न होते हैं
द्रष्टारः = देखनेवाले
कश्चित् = थोड़ा/ज़रा

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 9 लागुपरिवारः

लघुपरिवारः अभ्यासः

प्रश्न १.
विद्यार्थी स्वयं सस्वर वाचन करें।

प्रोजेक्ट कार्य – अपने परिवार के सदस्यों के नाम संस्कृत में लिखिए।
नोट– विद्यार्थी स्वयं लिखें।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा (मार्ग /रास्ते में बातचीत)

मार्ग-सम्भाषणम्  शब्दार्थाः 

अग्रजः = बड़ा भाई
भग्नः = टूट गया
कतः = कहाँ
चतुष्पथे = चौराहे पर
वारितः = मना किए जाने पर
आगच्छत् = आ गया
आघातयत् = धक्का दे दिया/ठोकर मार दी
पदाति मागे = पैदल रास्ते पर।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग - संभाषणमा

मार्ग-सम्भाषणम्  अभ्यासः 

मौखिक
प्रश्न १.
अधोलिखित प्रश्नों के उत्तर दीजिए
(क) फहीमस्य अग्रजः कुत्र अपतत?
उत्तर
फहीमस्य अग्रजः चतुष्पथे अपतत्।

(ख) फहीमः कुत्र गच्छन् आसीत्?
उत्तर:
फहीमः चिकित्सालयं गच्छन् आसीत्।

(ग) तीव्रयानं दृष्ट्वा रमेशः किम् अकरोत्?
उत्तर:
तीव्रयानं दृष्ट्वा रमेशः अवदत्-मित्रं! तिष्ठ-तिष्ठ, एकं तीव्रयानं इतः आगच्छति। आवां पदाति मार्गे तिष्ठावः।

(घ) अन्यः चालकः किम् अकरोत?
उत्तर:
अन्यः चालकः संकेतं न अपालयत्सः  वारितः अपि अग्रे आगच्छत् अग्रजं च आघातयत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग - संभाषणमा

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
(क) इयं दुर्घटना कुत्र अभवत्?
(ख) सः यातायात संकेतं न अपालयत्।
(ग) अहम् अपि त्वया सह चलामि।
(घ) यानम् इतः आगच्छति।

नोट – विद्यार्थी अध्यापक की. सहायता से यातायात के सामान्य नियमों से अवगत हों।  

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 7 वर्षाकालः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 7 वर्षाकालः (वर्षाकाल)

वषोकालः शब्दार्थाः

मित्रैः = मित्रों के साथ
मुदितः = प्रसन्न
कूर्दति = उछल-कूद रहा है
समीरः = वायु
कीरः = तोता/शुक/सुग्गा
घनः = बादल
मरालः = हंस
प्रवहति = बहता है

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 7 वर्षाकालः

वषोकालः अभ्यासः

प्रश्न १.
उपर्युक्त कविता का सस्वर वाचन कीजिए।
नोट- विद्यार्थी स्वयं करें।

प्रश्न २.
अध्यापक छात्रों से ‘समीरः’ एवं ‘घनः’ के पर्यायवाची शब्द लिखवाएँ।
नोट- विद्यार्थी अध्यापक की सहायता से शब्द लिखें।

पर्यायवाची शब्द
समीरः – पवनः, वायुः
घनः – मेघः, जलदः

प्रोजेक्ट कार्य – वर्षाकाल का चित्र बनाइए।
नोट – विद्यार्थी स्वयं चित्र बनाएँ।

UP Board Solutions for Class 5 Sanskrit Piyusham