UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा (मार्ग /रास्ते में बातचीत)

मार्ग-सम्भाषणम्  शब्दार्थाः 

अग्रजः = बड़ा भाई
भग्नः = टूट गया
कतः = कहाँ
चतुष्पथे = चौराहे पर
वारितः = मना किए जाने पर
आगच्छत् = आ गया
आघातयत् = धक्का दे दिया/ठोकर मार दी
पदाति मागे = पैदल रास्ते पर।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग - संभाषणमा

मार्ग-सम्भाषणम्  अभ्यासः 

मौखिक
प्रश्न १.
अधोलिखित प्रश्नों के उत्तर दीजिए
(क) फहीमस्य अग्रजः कुत्र अपतत?
उत्तर
फहीमस्य अग्रजः चतुष्पथे अपतत्।

(ख) फहीमः कुत्र गच्छन् आसीत्?
उत्तर:
फहीमः चिकित्सालयं गच्छन् आसीत्।

(ग) तीव्रयानं दृष्ट्वा रमेशः किम् अकरोत्?
उत्तर:
तीव्रयानं दृष्ट्वा रमेशः अवदत्-मित्रं! तिष्ठ-तिष्ठ, एकं तीव्रयानं इतः आगच्छति। आवां पदाति मार्गे तिष्ठावः।

(घ) अन्यः चालकः किम् अकरोत?
उत्तर:
अन्यः चालकः संकेतं न अपालयत्सः  वारितः अपि अग्रे आगच्छत् अग्रजं च आघातयत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग - संभाषणमा

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
(क) इयं दुर्घटना कुत्र अभवत्?
(ख) सः यातायात संकेतं न अपालयत्।
(ग) अहम् अपि त्वया सह चलामि।
(घ) यानम् इतः आगच्छति।

नोट – विद्यार्थी अध्यापक की. सहायता से यातायात के सामान्य नियमों से अवगत हों।  

UP Board Solutions for Class 5 Sanskrit Piyusham

Leave a Comment