UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः (चंद्रशेखर आजाद)

चन्द्रशेखरआजादः शब्दार्थाः

घोषयन् = चिल्लाते हुए
कशाघात (कश + आघात) = कोड़े से पीटना
विनाशाय = नाश करने के लिए
परिवृतः = घिरा हुआ
आरक्षिणाम् = पुलिस की
गुलिकावृष्टिम् = गोलियों की वर्षा
आरंभत् = आरंभ किया
अवशिष्टा = शेष रही
आत्मानम् = अपने को
हतवान् = मार डाला।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः

चन्द्रशेखरआजादः अभ्यासः

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) चन्द्रशेखरस्य जन्म मध्यप्रदेशस्य भावराग्रामे अभवत् ।
(ख) न्यायाधीशः तम् अपृच्छत्।
(ग) एका एव गुलिका अवशिष्टा आसीत्।

प्रश्न २.
अधोलिखित प्रश्नों के उत्तर संस्कृत में लिखिए –
(क) आजादस्य मातुः किं नाम आसीत?
उत्तर:
आजादस्य मातुः नाम श्रीमती जगरानी देवी आसीत्।

(ख) आजादस्य अध्ययनस्य व्यवस्था कः अकरोत्?
उत्तर:
आजादस्य अध्ययनस्य व्यवस्थां आचार्यः नरेन्द्रदेवः अकरोत।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः

(ग) न्यायाधीशः आजादं किम् अपृच्छत्?
उत्तर:
न्यायाधीशः आजादं अपृच्छत्-तव किं नाम?

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः (ईद महोत्सव)

ईदमहोत्सवः शब्दार्थाः 

श्वः = कल (आनेवाला)
उद्घोषः = घोषणा
सम्मिलितुं = सम्मिलित होने के लिए
सोत्साहम् (स + उत्साहम्) = उत्साह के साथ

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः

ईदमहोत्सवः अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अद्य चन्द्रस्य दर्शनम् अभवत्
(ख) अस्य निर्णय दिल्लीतः इमाम महोदयः अकरोत्।
(ग) युवाम् श्वः मम एव गृहं आगमिष्यथः

प्रश्न २.
संस्कृत में अनुवाद कीजिए
(क) आज चन्द्रदर्शन हुआ।
अनुवाद:
अद्य चन्द्रदर्शनम् अभवत्।

(ख) मैं भी ईद के दिन नए वस्त्र पहनूँगा।
अनुवाद:
अहमपि ईद दिवसे नूतन वस्त्राणि धारयिष्यामः।

(ग) प्रातःकाल वे ईदगाह जाते हैं।
अनुवाद:
प्रातःकाले ते ईदगाहं गच्छन्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः

प्रश्न ३.
‘अस्मद्’, ‘युष्मद्’ के रूप लिखिए।

अस्मद्मैं
एकवचन द्विवचन बहुवचन
प्रथमा अहम् आवाम् वयम्
द्वितीया माम् आवाम् अस्मान्
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम् आवाभ्याम् अस्मभ्यम्
पञ्चमी मत् आवाभ्याम् अस्मत्
षष्ठी मम आवयोः अस्माकम्
सप्तमी मयि आवयोः अस्मासु
युष्मद्तुम
एकवचन द्विवचन बहुवचन
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम् युवाम् युष्मान्
तृतीया त्वया युवाभ्याम् युष्माभिः
चतुर्थी तुभ्यम् युवाभ्याम् युष्मभ्यम्
पञ्चमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव युवयोः युष्माकम्
सप्तमी त्वयि युवयोः युष्मासु


UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 18 एकः कुत्र गतः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 18 एकः कुत्र गतः (एक कहाँ गया)

एकः कुत्र गतः शब्दार्थाः

स्नानाय = स्नान के लिए
स्नात्वा = स्नान करके/नहाकर
आगताः = आए
इदानीं = इस समय

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 18 एकः कुत्र गतः

एकः कुत्र गतः  अभ्यासः

प्रश्न १.
निम्नलिखित चित्रों के सम्मुख दिए गए संकेतों के अनुसार संस्कृत की संख्याएँ लिखिए।
UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 18 एकः कुत्र गतः 1

प्रोजेक्ट कार्य – १ से १० तक की संख्याओं के चित्र व संस्कृत नाम लिखकर चार्ट बनाइए तथा कक्षा में टाँगिए।

नोट – विद्यार्थी स्वयं चार्ट बनाकर कक्षा में टाँगें।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 17 अहिंसा परमोधर्मः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 17 अहिंसा परमोधर्मः (अहिंसा सर्वश्रेष्ट धर्म)

अहिंसा परमोधर्मः शब्दार्थाः

वनराजः = सिंह (वन का राजा)
आज्ञापयति = आज्ञा देता है
शृगालम् = सियार को
मन्त्रिन् = हे मंत्री जी
आमंत्रय = आमंत्रण दो
भल्लूकमुलूकम् (भल्लूकम् + उलूकम्) = भालू तथा उल्लू को
चित्रकम् = चीते को
मार्जारम् = बिल्ले को
नकुलम् = नेवले को

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 17 अहिंसा परमोधर्मः

शूकरम् = सूअर को
मकरम् = मगर को
सानुरागम् = प्रेमपूर्वक
काननं = जंगल
हरिततृणैः = हरी-भरी घास से
मल्हारं = वर्षाकालीन एक राग
क्रूरः = कठोर/निर्दय।
चेतसि = मन में
ज्ञातः = विदित
निखिले विश्वे = संपूर्ण संसार में

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः (महामना मदनमोहन मालवीय)

महामनामदनमोहनमालवीयः शब्दार्थाः

प्रमुखम् = मुख्य /प्रमुख
अग्रणीः = प्रमुख/अगुआ
वाक्कीलः = वकील

महामनामदनमोहनमालवीयः अभ्यासः

प्रश्न १.
संस्कृत में उत्तर दीजिए।
(क) मदनमोहन मालवीयस्य जन्म कुत्र अभवत्?
उत्तर:
मदनमोहन मालवीयस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

(ख) तस्य पितुः किं नाम आसीत्।
उत्तर:
तस्य पितुः नाम ब्रजनाथ मालवीयः आसीत्।

(ग) सः कं व्यवसायम् अकरोत्?
उत्तर:
सः प्रथमं शिक्षकः पश्चात वाक्कीलो अभवत। .

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) भारतीयेषु महापुरुषेषु तस्य प्रमुखं स्थानम् अस्ति।
(ख) तस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham