UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः (महामना मदनमोहन मालवीय)

महामनामदनमोहनमालवीयः शब्दार्थाः

प्रमुखम् = मुख्य /प्रमुख
अग्रणीः = प्रमुख/अगुआ
वाक्कीलः = वकील

महामनामदनमोहनमालवीयः अभ्यासः

प्रश्न १.
संस्कृत में उत्तर दीजिए।
(क) मदनमोहन मालवीयस्य जन्म कुत्र अभवत्?
उत्तर:
मदनमोहन मालवीयस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

(ख) तस्य पितुः किं नाम आसीत्।
उत्तर:
तस्य पितुः नाम ब्रजनाथ मालवीयः आसीत्।

(ग) सः कं व्यवसायम् अकरोत्?
उत्तर:
सः प्रथमं शिक्षकः पश्चात वाक्कीलो अभवत। .

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) भारतीयेषु महापुरुषेषु तस्य प्रमुखं स्थानम् अस्ति।
(ख) तस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham

Leave a Comment