UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 6 वार्तालापः

UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 6 वार्तालापः (वार्तालाप)

सुप्रभातम्! – सुप्रभात! .
सुप्रभातम्! – सुप्रभात!
भवतः नाम किम्? 
– आपका नाम क्या है?
मम नाम दीपकः। 
– मेरा नाम दीपक है।
भवत्याः नाम किम्? 
– आपका नाम क्या है?
मम नाम श्वेता। 
– मेरा नाम श्वेता है।
शोभनं नाम। 
– अच्छा नाम है।
 किं त्वं क्रीडास्थलं गच्छसि? – क्या तुम खेल के मैदान में जाते हो?
आम्। किं त्वमपि क्रीडास्थलं गच्छसि? – हाँ! क्या तुम भी खेल के मैदान जाती हो?
आम्। 
– हाँ!
भवतु, सह एव गच्छावः – अच्छा, साथ ही जाते (चलते) हैं।

UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 6 वार्तालापः

नोट – विद्यार्थी शिक्षण संकेत स्वयं करें।

UP Board Solutions for Class 3 Sanskrit Piyusham

Leave a Comment