UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः (होलिकोत्सव)

होलिकोत्सवः शब्दार्थाः

पूर्णिमायां = पूर्णिमा में
परस्परं = आपस में
पचन्ति = पकाते हैं
सौहार्दस्य = मित्रता का
क्षिपन्ति = फेंकते हैं/डालते हैं
विहाय = भूलकर

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः

होलिकोत्सवः अभ्यासः

मौखिक:

प्रश्न १.
अधोलिखित प्रश्नों के उत्तर दीजिए
(अ) उत्सवेषु क: प्रमुखः अस्ति ?
उत्तर:
उत्सवेषु होलिकोत्सवः प्रमुखः अस्ति।

(आ) होलिकोत्सवः कदा भवति।
उत्तर:
होलिकोत्सवः फाल्गुन मासे पूर्णिमायां भवति ।

प्रश्न २.
होली के विषय में तीन वाक्य संस्कृत में बताइए।
उत्तर:
१. भारतवर्षे होलिकोत्सवः प्रमुखः उत्सवः अस्ति ।
२. अयम् फाल्गुन मासे पूर्णिमायां भवति ।
३. इदं पर्वं राष्ट्रस्य एकतायाः प्रतीक अस्ति ।

लिखितः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः

प्रश्न ३.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) भारतवर्षे अनेके उत्सवाः सन्ति ।
(ख) इदं पर्वं राष्ट्रस्य एकतायाः सौहार्दस्य च प्रतीकम् ।

UP Board Solutions for Class 4 Sanskrit Piyusham

Leave a Comment