UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः (शिष्टाचार)

शिष्टाचारः शब्दार्थाः

शिष्ट + आचारः = शिष्टाचारः = भला आचरण/अच्छा व्यवहार
प्रणमन्ति = प्रणाम करते हैं
स्व + आसनं = स्वासनं = अपने आसन पर
उपविशन्ति = बैठते हैं
उत्तिष्ठन्ति = उठ खड़े होते हैं
प्रणम्य = प्रणाम कर

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः

शिष्टाचारः अभ्यास:

मौखिक:

प्रश्न १.
प्रश्नों के उत्तर दीजिए
(अ) कः कक्षां प्रविशति?
उत्तर:
अध्यापक: कक्षां प्रविशति ।

(ब) अध्यापक के प्रणमन्ति?
उत्तर:
अध्यापकं छात्राः प्रणमन्ति ।

(स) कः पाठयति?
उत्तर:
शिक्षक: पाठयति।

लिखित:

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)-
उत्तर:
(क) अध्यापकस्य निर्देशेन ते स्वासनम् उपविशन्ति ।
(ख) ते ध्यानेन पठन्ति।
(ग) अध्यापकं प्रणम्य गृहं गच्छन्ति ।

प्रश्न ३.
अधोलिखित वाक्यों का संस्कृत में अनुवाद कीजिए
उत्तर:
(क) वह पुस्तक पढ़ता है।
अनुवाद:
सः पुस्तक पठति।

(ख) हम सब फल खाते हैं।
अनुवाद:
वयं फलानि खादामः |

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः

(ग) राम विद्यालय जाता है।
अनुवाद:
रामः विद्यालयं गच्छति ।

UP Board Solutions for Class 4 Sanskrit Piyusham

Leave a Comment