UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः (स्वतंत्रता दिवास)

स्वतंत्रता दिवसः शब्दार्थाः

त्रिवर्णम् = तिरंगा/तीन रंगों वाला
ध्वजम् = झंडे को
परिधाय = धारण करके
मिष्टान्नं = मिठाई को
भुक्त्वा = खाकर
अभवत् = हुआ

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः

स्वतंत्रता दिवसः अभ्यासः

मौखिक:

प्रश्न १.
निम्नलिखित प्रश्नों के उत्तर बताइए
(क) स्वतंत्रतादिवसे कः ध्वजं आरोहयति?
उतर:
स्वतंत्रतादिवसे देशस्य प्रधानमंत्री ध्वजं आरोहयति।

(ख) छात्राः किं गायन्ति?
उत्तर:
छात्राः राष्ट्रगानं गायन्ति।

(ग) अन्ते किं वितरणं भवति?
उत्तर:
अन्ते मिष्टान्न वितरणं भवति।

लिखितः

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) अस्मिन् दिवसे देशस्य प्रधानमंत्री त्रिवर्णं ध्वजं आरोहयति ।
(ख) विद्यालये प्रधानाचार्यः ध्वजारोहणं करोति।
(ग) अन्ते मिष्टान्नवितरणं भवति
(घ) मिष्टान्नं भुक्त्वा छात्रः हर्षपूर्वक स्वगृहं गच्छन्ति।

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः

UP Board Solutions for Class 4 Sanskrit Piyusham

Leave a Comment