UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः (सिद्धार्थ)

सिद्धार्थः शब्दार्थाः 

बहवः = बहुत से
अभवन = हुए
अरमत = लगता था
रोगार्तम् = रोग से जर्जर व्यक्ति
निर्गच्छत् = निकल गया

 UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः

सिद्धार्थः अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अस्माकं देशे बहवः महापुरुषाः अभवन् ।
(ख) सः बाल्यकालाद् एव अति करुणापरः आसीत्।
(ग) सः कठिनम् (कठिनः) तपः अकरोत्।
(घ) सः जनानां बौद्धधर्मस्य प्रचारम् अकरोत्।

प्रोजेक्ट कार्य – पाठ में आए क्रियापदों को छाँटकर लिखिए।
नोट – विद्यार्थी अध्यापक की सहायता से स्वयं छाँटकर लिखें

UP Board Solutions for Class 5 Sanskrit Piyusham

Leave a Comment