UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम (विज्ञानं युग)

विज्ञानयुगम शब्दार्थाः

विद्युद्व्यजनेन = बिजली के पंखे से
शृणुमः = सुनते हैं
अनुभवामः = अनुभव करते हैं।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

विज्ञानयुगम अभ्यासः

प्रश्न १.
‘अस्’ धातु के रूप लट् लकार में लिखिए।
उत्तर:
‘अस्’ धातु लट्लकार

एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्मः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) सः विधुव्यजनेन शीतलवायुः लभते।
(ख) अहं रेडियोयन्त्रेण देशस्य विदेशस्य च विविधं समाचारं शृणोमि।
(ग) विद्युत् प्रकाशं करोति।

UP Board Solutions for Class 5 Sanskrit Piyusham

Leave a Comment