UP Board Solutions for Class 7 Sanskrit संस्कृत के प्रमुख निबन्ध

UP Board Solutions for Class 7 Sanskrit संस्कृत के प्रमुख निबन्ध

These Solutions are part of UP Board Solutions for Class 7 Sanskrit. Here we have given UP Board Solutions for Class 7 Sanskrit संस्कृत के प्रमुख निबन्ध.

विजयदशमी

1. विजयदशमी भारतस्य प्रमुखः उत्सवः अस्ति।
2. अयम् उत्सवः अश्विन मासस्य शुक्लायां दशाभ्यां भवति।
3. अयम् उत्सवः रामस्य विजयं रावणस्य च पराजयं प्रकटयति।
4. विजयदशमी दिने रामः रावणवधम् अकरोत्।
5. विजयदशमी क्षत्रियाणां प्रमुखः उत्सवः।
6. विजयदशमी दिने जनाः शमी वृक्षस्य पूजनं कुर्वन्ति।
7. अस्मिन् दिने नीलकंठ दर्शनस्य प्राचीना परम्परा अस्ति।
8. अस्मिन् दिने जनाः पत्र वंश खण्डादिभिः निर्मितां रावण प्रतिमां वेधयन्ति।
9. विजयदशमी दिने रामस्य पराक्रमाः अभीयन्ते।
10. अयम् उत्सवः धर्माचरणं शिक्षयति।

लखनऊनगरम्

1. लखनऊ नगरम् उत्तर प्रदेशस्य राजधानी अस्ति।
2. इदम् नगरं प्राचीन सुरम्यम् च अस्ति।
3. अस्मिन् नगरे बहूनि दर्शनीयानि स्थानानि सन्ति।
4. लखनऊ नगरस्य विश्वविद्यालयः प्रसिद्धतमः विश्वविद्यालयः।
5. अस्मिन् नगरे ‘इमामबाड़ा’ भवनम् अतीव मनोहरम्।
6. प्राचीन काले अस्यनाम् लक्ष्मणपुरम् आसीत्।
7. लखनऊ नगरे एकः चिकित्सा महाविद्यालयः अपि अस्ति।
8. अस्मिन् नगरे विधानसभायाः अधिवेशनानि भवन्ति।
9. लखनऊ नगरे एवं उत्तर प्रदेशस्य राज्यपाल: निवसति।
10. अस्मिन् नगरे सुरम्याणिउद्यानानि सन्ति।
11. लखनऊ नगरं एकं ऐतिहासिकं नगरम् अस्ति।

गणतन्त्र दिवसः

1. गणतन्त्र दिवस: भारतस्य: प्रमुखः राष्ट्रीयः पर्वः।
2. अयमुत्सवः जनवरीमासस्य षटविंशत दिनांके भवति।
3. देशे सर्वत्र भव्याः समारोहा भवन्ति।
4. दिल्ली नगरे तू गणतन्त्र दिवसस्य भव्य समारोहाः भवति।
5. गणतन्त्र दिवसः अस्माकं स्वतन्त्रतायाः प्रतीकः।
6. अयमुत्सवः नगरे–नगरे ग्रामे-ग्रामे च भवति।
7. विद्यालयेषु राजकीय भवनेषु च जनाः पताका आरोहन्ति।
8. रात्रौ यत्र-तत्र दीपिकाः प्रज्वाल्यन्ते।
9. अयमुत्सवः प्रमुख राष्ट्रीय पर्वेषु अन्यतमः।

We hope the UP Board Solutions for Class 7 Sanskrit संस्कृत के प्रमुख निबन्ध help you. If you have any query regarding UP Board Solutions for Class 7 Sanskrit संस्कृत के प्रमुख निबन्ध, drop a comment below and we will get back to you at the earliest.

1 thought on “UP Board Solutions for Class 7 Sanskrit संस्कृत के प्रमुख निबन्ध”

Leave a Comment