UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 17 न कोऽपि तुच्छः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 17 न कोऽपि तुच्छः (कोई तुच्छ या छोटा नहीं)

न कोऽपि तुच्छः शब्दार्थाः

सा + एव = सैव = वही
तुच्छः = छोटा/तुच्छ
पिपीलिका = चींट्री
मर्दयिष्यामि = रौंद दूंगा
गच्छतिस्म = जा रहा/रही थी
दृष्ट्वा = देखकर
अकथयत् = कहा
शुण्डाग्रं(शुण्ड + अग्र) = सूंड के अगले भाग में
प्राविशत् = प्रवेश कर गई/प्रवेश कर गया
अदशत् = काटा/काटने लगी/लगा

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 17 न कोऽपि तुच्छः

न कोऽपि तुच्छः अभ्यासः

मौखिक:

प्रश्न १.
पिपीलिका पर तीन वाक्य लिखिए।
उत्तर:
पिपीलिका कर्मठा भवति । सा अति परिश्रमं करोति । सा अनुशासनप्रिया भवति।

प्रश्न २.
निम्नलिखित प्रश्नों के उत्तर दीजिए
(क) गजः किं कथयति?
उत्तर:
गजः कथयति – रे पिपीलिके! मम मार्गात् दूरी भव, न हि तु अहं त्वां मर्दयिष्यामि। तव का सत्ता? बलवन्तः एवम् एव कुर्वन्ति ।

(ख) पिपीलिका कस्य शुण्डं प्राविशत्?
उत्तर:
पिपीलिका गजस्य शुण्डं प्राविशत् ।
ध्यान रखें – किसी को हीन, तुच्छ या छोटा नहीं समझना चाहिए। सभी समान हैं। यही इस पाठ की शिक्षा है।

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 16 वृक्षारोपणम्

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 16 वृक्षारोपणम् (वृक्षारोपण)

वृक्षारोपणम्  शब्दार्थाः 

केचन = कुछ
वृक्षांकुरान् = वृक्ष + अंकुरान् = पेड़ के अंकुरों को
आरोपयन्ति = लगाते हैं
आलवालं = थाला
यत्र-तत्र = यहाँ-वहाँ
कुर्वन्ति = करते हैं
अद्य = आज
अपरे = कुछ/दूसरे

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 16 वृक्षारोपणम्

वृक्षारोपणम् अभ्यासः

मौखिक:

प्रश्न १.
निम्नलिखित प्रश्नों के उत्तर दीजिए
(अ) उद्यानं के गच्छन्ति?
उत्तर:
केचन छात्रः उद्यानं गच्छन्ति ।

(ब) अपरे किं कुर्वन्ति? |
उत्तर:
अपरे वृक्षांकुरान् आरोपयन्ति ।

(स) किं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति?
उत्तर:
स्वकार्यं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति ।

लिखितः

प्रश्न २.
पाठ में प्रयुक्त क्रियाओं को छाँटकर लिखिए
उत्तर:
कुर्वन्ति, अस्ति, गच्छन्ति, आरोपयन्ति, रचयन्ति, करोति, भवन्ति।

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 16 वृक्षारोपणम्

प्रश्न ३.
पाठगत अव्यय पदों की सूची बनाइए
उत्तर:
यत्र-तत्र, अपि, अद्य, तत्र, केचन, अपरे ।

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 15 सदाचारः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 15 सदाचारः (सदाचार)

सदाचारः  शब्दार्थाः

रात्रौ = रात में
शयनीयम् = सोना चाहिए
खलु = अवश्य
त्यजनीयम् = त्यागना चाहिए
करणीयम् = करना चाहिए ।

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 15 सदाचारः

रात्रौ ………………………………………… भद्रं करणीयम्।

अर्थ – रात में शीघ्र सोना चाहिए। सुबह जल्दी उठना चाहिए। कड़वी बोली नहीं बोलनी चाहिए। कड़वी बोली त्याग देनी चाहिए। अच्छे-अच्छे कार्य करने चाहिए।

मातृवन्दनं…………………………………………….करणीयम्।

अर्थ – माता की वन्दना करनी चाहिए। पिता की वन्दना करनी चाहिए। गुरु की वन्दना करनी चाहिए। अतिथि की वन्दना करनी चाहिए।

सदाचारः  अभ्यासः

मौखिक:

प्रश्न १.
उपर्युक्त कविता का सस्वर पाठ करें।
नोट – विद्यार्थी स्वयं सस्वर पाठ करें।

लिखितः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 15 सदाचारः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) अप्रियवचनं त्यजनीम् ।
(ख) रात्रौ शीघ्रं शयनीयम्

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः (आदर्श परिवार)

आदर्शः परिवारः  शब्दार्थाः

अपश्यम् = मैंने देखा
आसन् = थे
नासीत् (न + आसीत्) = नहीं था
दृष्ट्वा = देखकर
हृष्ट-पुष्टशरीराः = स्वस्थ शरीर वाले
बहवः = कई/बहुत
जनकः = पिता/जन्मदाता

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः

आदर्शः परिवारः अभ्यासः

मौखिक:

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) अहं एकम् अशिक्षितं परिवारम् अपश्यम् ।
(ख) मम परिवारः शिक्षितः अस्ति।

प्रश्न २.
“जननी” तथा “भगिनी” की भाँति ई से अंत होने वाले स्त्रीलिङ्ग 
के चार शब्द बताइए। (अध्यापक सहायता करें)
उत्तर:
ई से अंत होने वाले (ईकारांत) चार स्त्रीलिंग शब्द हैं – कामिनी, 
भामिनी, मानिनी, यामिनी।

लिखितः 

प्रश्न ३.
निम्नलिखित प्रश्नों के उत्तर लिखिए
(क) अहं कीदृशम् परिवारम् अपश्यम्?
उत्तर:
अहम् एकम् अशिक्षितं परिवारम् अपश्यम् ।

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः

(ख) के दुखिताः आसन्?
उत्तर:
अशिक्षितस्य परिवारस्य सदस्याः दुखिताः आसन् ।

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः (शिष्टाचार)

शिष्टाचारः शब्दार्थाः

शिष्ट + आचारः = शिष्टाचारः = भला आचरण/अच्छा व्यवहार
प्रणमन्ति = प्रणाम करते हैं
स्व + आसनं = स्वासनं = अपने आसन पर
उपविशन्ति = बैठते हैं
उत्तिष्ठन्ति = उठ खड़े होते हैं
प्रणम्य = प्रणाम कर

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः

शिष्टाचारः अभ्यास:

मौखिक:

प्रश्न १.
प्रश्नों के उत्तर दीजिए
(अ) कः कक्षां प्रविशति?
उत्तर:
अध्यापक: कक्षां प्रविशति ।

(ब) अध्यापक के प्रणमन्ति?
उत्तर:
अध्यापकं छात्राः प्रणमन्ति ।

(स) कः पाठयति?
उत्तर:
शिक्षक: पाठयति।

लिखित:

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)-
उत्तर:
(क) अध्यापकस्य निर्देशेन ते स्वासनम् उपविशन्ति ।
(ख) ते ध्यानेन पठन्ति।
(ग) अध्यापकं प्रणम्य गृहं गच्छन्ति ।

प्रश्न ३.
अधोलिखित वाक्यों का संस्कृत में अनुवाद कीजिए
उत्तर:
(क) वह पुस्तक पढ़ता है।
अनुवाद:
सः पुस्तक पठति।

(ख) हम सब फल खाते हैं।
अनुवाद:
वयं फलानि खादामः |

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः

(ग) राम विद्यालय जाता है।
अनुवाद:
रामः विद्यालयं गच्छति ।

UP Board Solutions for Class 4 Sanskrit Piyusham