UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 12 सूक्तयः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 12 सूक्तयः (सूक्तियाँ)

सूक्तयः शब्दार्थाः

सत्यमेव (सत्यम् + एव) = सत्य ही
नानृतम् (न अनृतम्) = झूठ नहीं
परिहर्तव्यः = त्याग देना चाहिए
लभते = प्राप्त करता/करती है

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 12 सूक्तयः

सूक्तियों के अर्थ
१. आचारः परमो धर्मः
अर्थ:
आचरण ही परम धर्म है।

२. विद्याधनं सर्वधनं प्रधानम्।
अर्थ:
विद्या रूपी धन समस्त धन से श्रेष्ठ होता है।

३. विद्या ददाति विनयं ।
अर्थ:
विद्या से विनय आती है।

४. शीलं परं भूषणम्।
अर्थ:
गुण (विनम्रता) सबसे बढ़िया आभूषण (गहना) होता है।

५. धर्मेण लभते सर्वम्।
अर्थ:
धर्म से सबकुछ प्राप्त होता है।

६. श्रद्धावान लभते ज्ञानम्।
अर्थ:
श्रद्धावान ही ज्ञान प्राप्त करते हैं।

७. परोपकाराय सतां विभूतयः।
अर्थ:
परोपकार सबसे महान होता है।

८. सत्यमेव जयते नानृतम्।
अर्थ:
सत्य की ही विजय होती है, यह झूठ नहीं है।

९. माता शत्रुः पिता वैरी येन बालो न पाठितः।
अर्थ:
अपने बच्चों को नहीं पढ़ाने वाले माता-पिता उनके शत्रु तथा वैरी हैं।

१०. दुर्जनः परिहर्तव्यः।
अर्थ:
दुष्टों को त्याग देना (अपने से अलग कर देना चाहिए।

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 12 सूक्तयः

सूक्तयः अभ्यासः

प्रश्न १.
सूक्तियों को कंठस्थ कीजिए।
नोट – विद्यार्थी स्वयं कंठस्थ करें।

प्रश्न २.
सूक्ति क्रमांक २ एवं ४ के अर्थ लिखिए।
नोट – विद्यार्थी सूक्ति क्रमांक २ एवं ४ के अर्थ ऊपर से देखकर लिखें।

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः (होलिकोत्सव)

होलिकोत्सवः शब्दार्थाः

पूर्णिमायां = पूर्णिमा में
परस्परं = आपस में
पचन्ति = पकाते हैं
सौहार्दस्य = मित्रता का
क्षिपन्ति = फेंकते हैं/डालते हैं
विहाय = भूलकर

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः

होलिकोत्सवः अभ्यासः

मौखिक:

प्रश्न १.
अधोलिखित प्रश्नों के उत्तर दीजिए
(अ) उत्सवेषु क: प्रमुखः अस्ति ?
उत्तर:
उत्सवेषु होलिकोत्सवः प्रमुखः अस्ति।

(आ) होलिकोत्सवः कदा भवति।
उत्तर:
होलिकोत्सवः फाल्गुन मासे पूर्णिमायां भवति ।

प्रश्न २.
होली के विषय में तीन वाक्य संस्कृत में बताइए।
उत्तर:
१. भारतवर्षे होलिकोत्सवः प्रमुखः उत्सवः अस्ति ।
२. अयम् फाल्गुन मासे पूर्णिमायां भवति ।
३. इदं पर्वं राष्ट्रस्य एकतायाः प्रतीक अस्ति ।

लिखितः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः

प्रश्न ३.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) भारतवर्षे अनेके उत्सवाः सन्ति ।
(ख) इदं पर्वं राष्ट्रस्य एकतायाः सौहार्दस्य च प्रतीकम् ।

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि (शरीर के अंग)

शरीरस्य अंगानि शब्दार्थाः

केशः = बाल
ललाटम् = माथा
कर्णः = कान
नेत्रम् = आँख
नासिका = नाक
दन्ताः = दाँत
ग्रीवा = गरदन
अंगुलिः = अंगुली
उदरम् = पेट
कटिः = कमर
करः = हाथ
चरणः = पैर
मुखम् = मुँह

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि

निर्देश – उपर्युक्त शब्दों में, से शरीर के अंगों के तीर के सामने उनके सही नाम लिखिए,
UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि 1

शरीरस्य अंगानि अभ्यासः

प्रश्न १.
चित्रों और शब्दों के सही जोड़े बनाइए (सही जोड़े बनाकर)
उत्तर:
UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि 2

मौखिक:

प्रश्न २.
संकेत से कोई अंग दिखाकर उसकी संस्कृत पूछी जाए।
नोट – विद्यार्थी ‘शब्दार्थाः’ के सभी शब्द कंठस्थ कर लें।

लिखित:

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि

प्रश्न ३.
अलग-अलग लिङ्गों में आए हुए अंगों की सारणी बनवाएँ – 
(सारणी बनाकर)
उत्तर:

पु० स्त्री० नपुं०
केशः ग्रीवा ललाटम्
कर्णः नासिका मुखम्
दन्ताः अंगुलिः नेत्रम्
करः, चरणः  कटि: उदरम्

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः (परोपकार)

परोपकारः शब्दार्थाः

निरपराधान् = बिना अपराध के
श्रुत्वा = सुनकर
अक्षमः = जो किसी काम का न हो
तु = तो
वस्तुतः = सचमुच

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः

परोपकारः  अभ्यासः

मौखिक:

प्रश्न १.
नीचे लिखे शब्दों को पढ़िए
अस्मि, मारयसि, पालयामि, असि, वृक्षम्, अन्यान्, जीवान्
नोट – विद्यार्थी शिक्षक की सहायता से स्वयं शब्द पढ़ें।

प्रश्न २.
‘व्याघ्रः’ शब्द की तरह निम्नलिखित शब्दों में विसर्ग लगाकर पुल्लिङ्ग 
शब्द बनाइए- (पुल्लिंग शब्द बनाकर)
उत्तर:
गजः, मृगः, अश्वः, काकः, शशकः, वानरः

लिखित:

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) एक: व्याघ्रः एक वृक्षम् अकथयत् ।
(ख) अहं सजीवः अस्मि ।
(ग) अहं तु स्वफलैः अन्यान् जीवान् पालयामि ।

UP Board Solutions for Class 4 Sanskrit Piyusham

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः (स्वतंत्रता दिवास)

स्वतंत्रता दिवसः शब्दार्थाः

त्रिवर्णम् = तिरंगा/तीन रंगों वाला
ध्वजम् = झंडे को
परिधाय = धारण करके
मिष्टान्नं = मिठाई को
भुक्त्वा = खाकर
अभवत् = हुआ

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः

स्वतंत्रता दिवसः अभ्यासः

मौखिक:

प्रश्न १.
निम्नलिखित प्रश्नों के उत्तर बताइए
(क) स्वतंत्रतादिवसे कः ध्वजं आरोहयति?
उतर:
स्वतंत्रतादिवसे देशस्य प्रधानमंत्री ध्वजं आरोहयति।

(ख) छात्राः किं गायन्ति?
उत्तर:
छात्राः राष्ट्रगानं गायन्ति।

(ग) अन्ते किं वितरणं भवति?
उत्तर:
अन्ते मिष्टान्न वितरणं भवति।

लिखितः

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) अस्मिन् दिवसे देशस्य प्रधानमंत्री त्रिवर्णं ध्वजं आरोहयति ।
(ख) विद्यालये प्रधानाचार्यः ध्वजारोहणं करोति।
(ग) अन्ते मिष्टान्नवितरणं भवति
(घ) मिष्टान्नं भुक्त्वा छात्रः हर्षपूर्वक स्वगृहं गच्छन्ति।

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः

UP Board Solutions for Class 4 Sanskrit Piyusham