UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः (महामना मदनमोहन मालवीय)

महामनामदनमोहनमालवीयः शब्दार्थाः

प्रमुखम् = मुख्य /प्रमुख
अग्रणीः = प्रमुख/अगुआ
वाक्कीलः = वकील

महामनामदनमोहनमालवीयः अभ्यासः

प्रश्न १.
संस्कृत में उत्तर दीजिए।
(क) मदनमोहन मालवीयस्य जन्म कुत्र अभवत्?
उत्तर:
मदनमोहन मालवीयस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

(ख) तस्य पितुः किं नाम आसीत्।
उत्तर:
तस्य पितुः नाम ब्रजनाथ मालवीयः आसीत्।

(ग) सः कं व्यवसायम् अकरोत्?
उत्तर:
सः प्रथमं शिक्षकः पश्चात वाक्कीलो अभवत। .

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) भारतीयेषु महापुरुषेषु तस्य प्रमुखं स्थानम् अस्ति।
(ख) तस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 15 सुभाषितानि

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 15 सुभाषितानि (सूक्तियाँ)

सुभाषितानि शब्दार्थाः

पाठितः = पढ़ाया गया
वकः = बगुला
प्रियवाक्यप्रदानेन = प्रिय वचन (वाक्य) बोलने से
तुष्यन्ति = संतुष्ट होते हैं
जन्तवः = प्राणी
वक्तव्यम् = बोलना चाहिए
वरमेकः (वरम् + एकः) = एक श्रेष्ठ है
शतान्यपि (शतानि + अपि) = सैकड़ों भी
तमः = अंधकार
हन्ति = नष्ट कर देता है/मिटा देता है
उदेति = उदित होता है
ताम्रः = लाल रंग का
सविता = सूर्य
अस्तमेति (अस्तम् + इति) = अस्त हो जाता है
नमन्ति = झुकते हैं/विनम्र हो जाते हैं

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 15 सुभाषितानि

सुभाषितानि अभ्यासः

प्रश्न १.
अध्यापक छात्रों को निर्देश दें कि वे श्लोक सुनाएँ।
नोट – विद्यार्थी सभी श्लोक याद कर लें।

प्रश्न २.
निम्नलिखित शब्दों का एक-एक पर्याय संस्कृत में लिखिए – (पर्याय लिखकर)
उत्तर:

(क) शत्रुः वैरी
(ख) पुत्रः सुतः
(ग) सविता सूर्यः
(घ) ताम्रः अरुणः

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम (विज्ञानं युग)

विज्ञानयुगम शब्दार्थाः

विद्युद्व्यजनेन = बिजली के पंखे से
शृणुमः = सुनते हैं
अनुभवामः = अनुभव करते हैं।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

विज्ञानयुगम अभ्यासः

प्रश्न १.
‘अस्’ धातु के रूप लट् लकार में लिखिए।
उत्तर:
‘अस्’ धातु लट्लकार

एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्मः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) सः विधुव्यजनेन शीतलवायुः लभते।
(ख) अहं रेडियोयन्त्रेण देशस्य विदेशस्य च विविधं समाचारं शृणोमि।
(ग) विद्युत् प्रकाशं करोति।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 13 वीरबालकः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 13 वीरबालकः (वीर बालक (बच्चे))

वीरबालकः शब्दार्थाः

प्रकम्पनम् = कँपकँपी
मन्दमस्तु (मन्दम् + अस्तु) = धीमा हो
मूकता = गूंगापन
पंगुता = पैरों की विकलांगता
बाध्यता = रुकावट
विलम्बिता = देर
प्रवर्धताम् = बढ़े

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 13 वीरबालकः

वीरबालकः अभ्यासः

प्रश्न १.
उपर्युक्त (पाठ में दिए गए) श्लोक का सस्वर वाचन कीजिए।
नोट – विद्यार्थी स्वयं सस्वर वाचन करें।

प्रश्न २.
प्रेरणाप्रद पंक्तियों को अभ्यास-पुस्तिका में लिखिए।
नोट – विद्यार्थी अध्यापक की सहायता से प्रेरणाप्रद पंक्तियाँ लिखें।

UP Board Solutions for Class 5 Sanskrit Piyusham

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः (हमारा देश)

अस्माकं देशः  शब्दार्थाः

शोभनः = सुन्दर
पर्वतराजः = पहाड़ों का राजा
निर्गच्छन्ति = निकलती हैं
आलयः = घर
विविधाः = भिन्न-भिन्न
मिलित्वा = हिलमिलकर/मिलजुलकर

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः

अस्माकं देशः  अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अस्माकं देशः अतीवशोभनः अस्ति।
(ख) भारतस्य पूर्व दिशायां म्यांमार देशः अस्ति।
(ग) भारतवर्षे विविधाः प्रदेशाः, विविधाः भाषाः विविधाः धर्माः च सन्ति।

प्रश्न २.
‘गम्’ धातु के लट्लकार के प्रथम पुरुष में ‘निर्’ उपसर्ग लगाकर लिखिए।
उत्तर:
‘गम्’ धातु के लट्लकार का प्रथम पुरुष

एकवचन द्विवचन बहुवचन
प्रथम पुरुष निर्गच्छति निर्गच्छतः निर्गच्छन्ति

प्रश्न ३.
संस्कृत में उत्तर दीजिए –
(क) अस्माकं देशस्य किं नाम अस्ति?
उत्तर:
अस्माकं देशस्य नाम भारतवर्षम् अस्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः

(ख) भारतस्य उत्तरदिशायां कः अस्ति?
उत्तर:
भारतस्य उत्तरदिशायां पर्वतराजः हिमालयः अस्ति।

(ग) भारतस्य पश्चिमदिशायां कः देशः अस्ति?
उत्तर:
भारतस्य पश्चिमदिशायां पाकिस्तानदेशः अस्ति।

UP Board Solutions for Class 5 Sanskrit Piyusham